Declension table of ?janantī

Deva

FeminineSingularDualPlural
Nominativejanantī janantyau janantyaḥ
Vocativejananti janantyau janantyaḥ
Accusativejanantīm janantyau janantīḥ
Instrumentaljanantyā janantībhyām janantībhiḥ
Dativejanantyai janantībhyām janantībhyaḥ
Ablativejanantyāḥ janantībhyām janantībhyaḥ
Genitivejanantyāḥ janantyoḥ janantīnām
Locativejanantyām janantyoḥ janantīṣu

Compound jananti - janantī -

Adverb -jananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria