Declension table of jananāntara

Deva

NeuterSingularDualPlural
Nominativejananāntaram jananāntare jananāntarāṇi
Vocativejananāntara jananāntare jananāntarāṇi
Accusativejananāntaram jananāntare jananāntarāṇi
Instrumentaljananāntareṇa jananāntarābhyām jananāntaraiḥ
Dativejananāntarāya jananāntarābhyām jananāntarebhyaḥ
Ablativejananāntarāt jananāntarābhyām jananāntarebhyaḥ
Genitivejananāntarasya jananāntarayoḥ jananāntarāṇām
Locativejananāntare jananāntarayoḥ jananāntareṣu

Compound jananāntara -

Adverb -jananāntaram -jananāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria