Declension table of janana

Deva

MasculineSingularDualPlural
Nominativejananaḥ jananau jananāḥ
Vocativejanana jananau jananāḥ
Accusativejananam jananau jananān
Instrumentaljananena jananābhyām jananaiḥ jananebhiḥ
Dativejananāya jananābhyām jananebhyaḥ
Ablativejananāt jananābhyām jananebhyaḥ
Genitivejananasya jananayoḥ jananānām
Locativejanane jananayoḥ jananeṣu

Compound janana -

Adverb -jananam -jananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria