Declension table of ?janamāna

Deva

MasculineSingularDualPlural
Nominativejanamānaḥ janamānau janamānāḥ
Vocativejanamāna janamānau janamānāḥ
Accusativejanamānam janamānau janamānān
Instrumentaljanamānena janamānābhyām janamānaiḥ janamānebhiḥ
Dativejanamānāya janamānābhyām janamānebhyaḥ
Ablativejanamānāt janamānābhyām janamānebhyaḥ
Genitivejanamānasya janamānayoḥ janamānānām
Locativejanamāne janamānayoḥ janamāneṣu

Compound janamāna -

Adverb -janamānam -janamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria