Declension table of janakīnātha

Deva

MasculineSingularDualPlural
Nominativejanakīnāthaḥ janakīnāthau janakīnāthāḥ
Vocativejanakīnātha janakīnāthau janakīnāthāḥ
Accusativejanakīnātham janakīnāthau janakīnāthān
Instrumentaljanakīnāthena janakīnāthābhyām janakīnāthaiḥ janakīnāthebhiḥ
Dativejanakīnāthāya janakīnāthābhyām janakīnāthebhyaḥ
Ablativejanakīnāthāt janakīnāthābhyām janakīnāthebhyaḥ
Genitivejanakīnāthasya janakīnāthayoḥ janakīnāthānām
Locativejanakīnāthe janakīnāthayoḥ janakīnātheṣu

Compound janakīnātha -

Adverb -janakīnātham -janakīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria