सुबन्तावली ?जनकसप्तरात्र

Roma

पुमान्एकद्विबहु
प्रथमाजनकसप्तरात्रः जनकसप्तरात्रौ जनकसप्तरात्राः
सम्बोधनम्जनकसप्तरात्र जनकसप्तरात्रौ जनकसप्तरात्राः
द्वितीयाजनकसप्तरात्रम् जनकसप्तरात्रौ जनकसप्तरात्रान्
तृतीयाजनकसप्तरात्रेण जनकसप्तरात्राभ्याम् जनकसप्तरात्रैः जनकसप्तरात्रेभिः
चतुर्थीजनकसप्तरात्राय जनकसप्तरात्राभ्याम् जनकसप्तरात्रेभ्यः
पञ्चमीजनकसप्तरात्रात् जनकसप्तरात्राभ्याम् जनकसप्तरात्रेभ्यः
षष्ठीजनकसप्तरात्रस्य जनकसप्तरात्रयोः जनकसप्तरात्राणाम्
सप्तमीजनकसप्तरात्रे जनकसप्तरात्रयोः जनकसप्तरात्रेषु

समास जनकसप्तरात्र

अव्यय ॰जनकसप्तरात्रम् ॰जनकसप्तरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria