सुबन्तावली ?जनकभद्र

Roma

पुमान्एकद्विबहु
प्रथमाजनकभद्रः जनकभद्रौ जनकभद्राः
सम्बोधनम्जनकभद्र जनकभद्रौ जनकभद्राः
द्वितीयाजनकभद्रम् जनकभद्रौ जनकभद्रान्
तृतीयाजनकभद्रेण जनकभद्राभ्याम् जनकभद्रैः जनकभद्रेभिः
चतुर्थीजनकभद्राय जनकभद्राभ्याम् जनकभद्रेभ्यः
पञ्चमीजनकभद्रात् जनकभद्राभ्याम् जनकभद्रेभ्यः
षष्ठीजनकभद्रस्य जनकभद्रयोः जनकभद्राणाम्
सप्तमीजनकभद्रे जनकभद्रयोः जनकभद्रेषु

समास जनकभद्र

अव्यय ॰जनकभद्रम् ॰जनकभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria