Declension table of janahita

Deva

NeuterSingularDualPlural
Nominativejanahitam janahite janahitāni
Vocativejanahita janahite janahitāni
Accusativejanahitam janahite janahitāni
Instrumentaljanahitena janahitābhyām janahitaiḥ
Dativejanahitāya janahitābhyām janahitebhyaḥ
Ablativejanahitāt janahitābhyām janahitebhyaḥ
Genitivejanahitasya janahitayoḥ janahitānām
Locativejanahite janahitayoḥ janahiteṣu

Compound janahita -

Adverb -janahitam -janahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria