Declension table of janahita

Deva

MasculineSingularDualPlural
Nominativejanahitaḥ janahitau janahitāḥ
Vocativejanahita janahitau janahitāḥ
Accusativejanahitam janahitau janahitān
Instrumentaljanahitena janahitābhyām janahitaiḥ janahitebhiḥ
Dativejanahitāya janahitābhyām janahitebhyaḥ
Ablativejanahitāt janahitābhyām janahitebhyaḥ
Genitivejanahitasya janahitayoḥ janahitānām
Locativejanahite janahitayoḥ janahiteṣu

Compound janahita -

Adverb -janahitam -janahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria