सुबन्तावली ?जनबालिका

Roma

स्त्रीएकद्विबहु
प्रथमाजनबालिका जनबालिके जनबालिकाः
सम्बोधनम्जनबालिके जनबालिके जनबालिकाः
द्वितीयाजनबालिकाम् जनबालिके जनबालिकाः
तृतीयाजनबालिकया जनबालिकाभ्याम् जनबालिकाभिः
चतुर्थीजनबालिकायै जनबालिकाभ्याम् जनबालिकाभ्यः
पञ्चमीजनबालिकायाः जनबालिकाभ्याम् जनबालिकाभ्यः
षष्ठीजनबालिकायाः जनबालिकयोः जनबालिकानाम्
सप्तमीजनबालिकायाम् जनबालिकयोः जनबालिकासु

अव्यय ॰जनबालिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria