Declension table of janārdana

Deva

MasculineSingularDualPlural
Nominativejanārdanaḥ janārdanau janārdanāḥ
Vocativejanārdana janārdanau janārdanāḥ
Accusativejanārdanam janārdanau janārdanān
Instrumentaljanārdanena janārdanābhyām janārdanaiḥ janārdanebhiḥ
Dativejanārdanāya janārdanābhyām janārdanebhyaḥ
Ablativejanārdanāt janārdanābhyām janārdanebhyaḥ
Genitivejanārdanasya janārdanayoḥ janārdanānām
Locativejanārdane janārdanayoḥ janārdaneṣu

Compound janārdana -

Adverb -janārdanam -janārdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria