Declension table of ?janāna

Deva

NeuterSingularDualPlural
Nominativejanānam janāne janānāni
Vocativejanāna janāne janānāni
Accusativejanānam janāne janānāni
Instrumentaljanānena janānābhyām janānaiḥ
Dativejanānāya janānābhyām janānebhyaḥ
Ablativejanānāt janānābhyām janānebhyaḥ
Genitivejanānasya janānayoḥ janānānām
Locativejanāne janānayoḥ janāneṣu

Compound janāna -

Adverb -janānam -janānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria