Declension table of ?janāna

Deva

MasculineSingularDualPlural
Nominativejanānaḥ janānau janānāḥ
Vocativejanāna janānau janānāḥ
Accusativejanānam janānau janānān
Instrumentaljanānena janānābhyām janānaiḥ janānebhiḥ
Dativejanānāya janānābhyām janānebhyaḥ
Ablativejanānāt janānābhyām janānebhyaḥ
Genitivejanānasya janānayoḥ janānānām
Locativejanāne janānayoḥ janāneṣu

Compound janāna -

Adverb -janānam -janānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria