सुबन्तावली ?जनन्तप

Roma

पुमान्एकद्विबहु
प्रथमाजनन्तपः जनन्तपौ जनन्तपाः
सम्बोधनम्जनन्तप जनन्तपौ जनन्तपाः
द्वितीयाजनन्तपम् जनन्तपौ जनन्तपान्
तृतीयाजनन्तपेन जनन्तपाभ्याम् जनन्तपैः जनन्तपेभिः
चतुर्थीजनन्तपाय जनन्तपाभ्याम् जनन्तपेभ्यः
पञ्चमीजनन्तपात् जनन्तपाभ्याम् जनन्तपेभ्यः
षष्ठीजनन्तपस्य जनन्तपयोः जनन्तपानाम्
सप्तमीजनन्तपे जनन्तपयोः जनन्तपेषु

समास जनन्तप

अव्यय ॰जनन्तपम् ॰जनन्तपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria