सुबन्तावली ?जनङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाजनङ्गमः जनङ्गमौ जनङ्गमाः
सम्बोधनम्जनङ्गम जनङ्गमौ जनङ्गमाः
द्वितीयाजनङ्गमम् जनङ्गमौ जनङ्गमान्
तृतीयाजनङ्गमेन जनङ्गमाभ्याम् जनङ्गमैः जनङ्गमेभिः
चतुर्थीजनङ्गमाय जनङ्गमाभ्याम् जनङ्गमेभ्यः
पञ्चमीजनङ्गमात् जनङ्गमाभ्याम् जनङ्गमेभ्यः
षष्ठीजनङ्गमस्य जनङ्गमयोः जनङ्गमानाम्
सप्तमीजनङ्गमे जनङ्गमयोः जनङ्गमेषु

समास जनङ्गम

अव्यय ॰जनङ्गमम् ॰जनङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria