Declension table of ?jamyamāna

Deva

NeuterSingularDualPlural
Nominativejamyamānam jamyamāne jamyamānāni
Vocativejamyamāna jamyamāne jamyamānāni
Accusativejamyamānam jamyamāne jamyamānāni
Instrumentaljamyamānena jamyamānābhyām jamyamānaiḥ
Dativejamyamānāya jamyamānābhyām jamyamānebhyaḥ
Ablativejamyamānāt jamyamānābhyām jamyamānebhyaḥ
Genitivejamyamānasya jamyamānayoḥ jamyamānānām
Locativejamyamāne jamyamānayoḥ jamyamāneṣu

Compound jamyamāna -

Adverb -jamyamānam -jamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria