Declension table of ?jamitavya

Deva

NeuterSingularDualPlural
Nominativejamitavyam jamitavye jamitavyāni
Vocativejamitavya jamitavye jamitavyāni
Accusativejamitavyam jamitavye jamitavyāni
Instrumentaljamitavyena jamitavyābhyām jamitavyaiḥ
Dativejamitavyāya jamitavyābhyām jamitavyebhyaḥ
Ablativejamitavyāt jamitavyābhyām jamitavyebhyaḥ
Genitivejamitavyasya jamitavyayoḥ jamitavyānām
Locativejamitavye jamitavyayoḥ jamitavyeṣu

Compound jamitavya -

Adverb -jamitavyam -jamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria