Declension table of ?jamiṣyantī

Deva

FeminineSingularDualPlural
Nominativejamiṣyantī jamiṣyantyau jamiṣyantyaḥ
Vocativejamiṣyanti jamiṣyantyau jamiṣyantyaḥ
Accusativejamiṣyantīm jamiṣyantyau jamiṣyantīḥ
Instrumentaljamiṣyantyā jamiṣyantībhyām jamiṣyantībhiḥ
Dativejamiṣyantyai jamiṣyantībhyām jamiṣyantībhyaḥ
Ablativejamiṣyantyāḥ jamiṣyantībhyām jamiṣyantībhyaḥ
Genitivejamiṣyantyāḥ jamiṣyantyoḥ jamiṣyantīnām
Locativejamiṣyantyām jamiṣyantyoḥ jamiṣyantīṣu

Compound jamiṣyanti - jamiṣyantī -

Adverb -jamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria