सुबन्तावली ?जम्बुवनज

Roma

नपुंसकम्एकद्विबहु
प्रथमाजम्बुवनजम् जम्बुवनजे जम्बुवनजानि
सम्बोधनम्जम्बुवनज जम्बुवनजे जम्बुवनजानि
द्वितीयाजम्बुवनजम् जम्बुवनजे जम्बुवनजानि
तृतीयाजम्बुवनजेन जम्बुवनजाभ्याम् जम्बुवनजैः
चतुर्थीजम्बुवनजाय जम्बुवनजाभ्याम् जम्बुवनजेभ्यः
पञ्चमीजम्बुवनजात् जम्बुवनजाभ्याम् जम्बुवनजेभ्यः
षष्ठीजम्बुवनजस्य जम्बुवनजयोः जम्बुवनजानाम्
सप्तमीजम्बुवनजे जम्बुवनजयोः जम्बुवनजेषु

समास जम्बुवनज

अव्यय ॰जम्बुवनजम् ॰जम्बुवनजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria