Declension table of ?jambhyamānā

Deva

FeminineSingularDualPlural
Nominativejambhyamānā jambhyamāne jambhyamānāḥ
Vocativejambhyamāne jambhyamāne jambhyamānāḥ
Accusativejambhyamānām jambhyamāne jambhyamānāḥ
Instrumentaljambhyamānayā jambhyamānābhyām jambhyamānābhiḥ
Dativejambhyamānāyai jambhyamānābhyām jambhyamānābhyaḥ
Ablativejambhyamānāyāḥ jambhyamānābhyām jambhyamānābhyaḥ
Genitivejambhyamānāyāḥ jambhyamānayoḥ jambhyamānānām
Locativejambhyamānāyām jambhyamānayoḥ jambhyamānāsu

Adverb -jambhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria