Declension table of ?jambhyamāna

Deva

NeuterSingularDualPlural
Nominativejambhyamānam jambhyamāne jambhyamānāni
Vocativejambhyamāna jambhyamāne jambhyamānāni
Accusativejambhyamānam jambhyamāne jambhyamānāni
Instrumentaljambhyamānena jambhyamānābhyām jambhyamānaiḥ
Dativejambhyamānāya jambhyamānābhyām jambhyamānebhyaḥ
Ablativejambhyamānāt jambhyamānābhyām jambhyamānebhyaḥ
Genitivejambhyamānasya jambhyamānayoḥ jambhyamānānām
Locativejambhyamāne jambhyamānayoḥ jambhyamāneṣu

Compound jambhyamāna -

Adverb -jambhyamānam -jambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria