Declension table of ?jambhyamāna

Deva

MasculineSingularDualPlural
Nominativejambhyamānaḥ jambhyamānau jambhyamānāḥ
Vocativejambhyamāna jambhyamānau jambhyamānāḥ
Accusativejambhyamānam jambhyamānau jambhyamānān
Instrumentaljambhyamānena jambhyamānābhyām jambhyamānaiḥ jambhyamānebhiḥ
Dativejambhyamānāya jambhyamānābhyām jambhyamānebhyaḥ
Ablativejambhyamānāt jambhyamānābhyām jambhyamānebhyaḥ
Genitivejambhyamānasya jambhyamānayoḥ jambhyamānānām
Locativejambhyamāne jambhyamānayoḥ jambhyamāneṣu

Compound jambhyamāna -

Adverb -jambhyamānam -jambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria