Declension table of ?jambhitavya

Deva

NeuterSingularDualPlural
Nominativejambhitavyam jambhitavye jambhitavyāni
Vocativejambhitavya jambhitavye jambhitavyāni
Accusativejambhitavyam jambhitavye jambhitavyāni
Instrumentaljambhitavyena jambhitavyābhyām jambhitavyaiḥ
Dativejambhitavyāya jambhitavyābhyām jambhitavyebhyaḥ
Ablativejambhitavyāt jambhitavyābhyām jambhitavyebhyaḥ
Genitivejambhitavyasya jambhitavyayoḥ jambhitavyānām
Locativejambhitavye jambhitavyayoḥ jambhitavyeṣu

Compound jambhitavya -

Adverb -jambhitavyam -jambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria