Declension table of ?jambhitavat

Deva

MasculineSingularDualPlural
Nominativejambhitavān jambhitavantau jambhitavantaḥ
Vocativejambhitavan jambhitavantau jambhitavantaḥ
Accusativejambhitavantam jambhitavantau jambhitavataḥ
Instrumentaljambhitavatā jambhitavadbhyām jambhitavadbhiḥ
Dativejambhitavate jambhitavadbhyām jambhitavadbhyaḥ
Ablativejambhitavataḥ jambhitavadbhyām jambhitavadbhyaḥ
Genitivejambhitavataḥ jambhitavatoḥ jambhitavatām
Locativejambhitavati jambhitavatoḥ jambhitavatsu

Compound jambhitavat -

Adverb -jambhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria