Declension table of ?jambhiṣyat

Deva

NeuterSingularDualPlural
Nominativejambhiṣyat jambhiṣyantī jambhiṣyatī jambhiṣyanti
Vocativejambhiṣyat jambhiṣyantī jambhiṣyatī jambhiṣyanti
Accusativejambhiṣyat jambhiṣyantī jambhiṣyatī jambhiṣyanti
Instrumentaljambhiṣyatā jambhiṣyadbhyām jambhiṣyadbhiḥ
Dativejambhiṣyate jambhiṣyadbhyām jambhiṣyadbhyaḥ
Ablativejambhiṣyataḥ jambhiṣyadbhyām jambhiṣyadbhyaḥ
Genitivejambhiṣyataḥ jambhiṣyatoḥ jambhiṣyatām
Locativejambhiṣyati jambhiṣyatoḥ jambhiṣyatsu

Adverb -jambhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria