Declension table of ?jambhiṣyat

Deva

MasculineSingularDualPlural
Nominativejambhiṣyan jambhiṣyantau jambhiṣyantaḥ
Vocativejambhiṣyan jambhiṣyantau jambhiṣyantaḥ
Accusativejambhiṣyantam jambhiṣyantau jambhiṣyataḥ
Instrumentaljambhiṣyatā jambhiṣyadbhyām jambhiṣyadbhiḥ
Dativejambhiṣyate jambhiṣyadbhyām jambhiṣyadbhyaḥ
Ablativejambhiṣyataḥ jambhiṣyadbhyām jambhiṣyadbhyaḥ
Genitivejambhiṣyataḥ jambhiṣyatoḥ jambhiṣyatām
Locativejambhiṣyati jambhiṣyatoḥ jambhiṣyatsu

Compound jambhiṣyat -

Adverb -jambhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria