Declension table of ?jambhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejambhiṣyamāṇā jambhiṣyamāṇe jambhiṣyamāṇāḥ
Vocativejambhiṣyamāṇe jambhiṣyamāṇe jambhiṣyamāṇāḥ
Accusativejambhiṣyamāṇām jambhiṣyamāṇe jambhiṣyamāṇāḥ
Instrumentaljambhiṣyamāṇayā jambhiṣyamāṇābhyām jambhiṣyamāṇābhiḥ
Dativejambhiṣyamāṇāyai jambhiṣyamāṇābhyām jambhiṣyamāṇābhyaḥ
Ablativejambhiṣyamāṇāyāḥ jambhiṣyamāṇābhyām jambhiṣyamāṇābhyaḥ
Genitivejambhiṣyamāṇāyāḥ jambhiṣyamāṇayoḥ jambhiṣyamāṇānām
Locativejambhiṣyamāṇāyām jambhiṣyamāṇayoḥ jambhiṣyamāṇāsu

Adverb -jambhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria