Declension table of ?jambhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejambhiṣyamāṇaḥ jambhiṣyamāṇau jambhiṣyamāṇāḥ
Vocativejambhiṣyamāṇa jambhiṣyamāṇau jambhiṣyamāṇāḥ
Accusativejambhiṣyamāṇam jambhiṣyamāṇau jambhiṣyamāṇān
Instrumentaljambhiṣyamāṇena jambhiṣyamāṇābhyām jambhiṣyamāṇaiḥ jambhiṣyamāṇebhiḥ
Dativejambhiṣyamāṇāya jambhiṣyamāṇābhyām jambhiṣyamāṇebhyaḥ
Ablativejambhiṣyamāṇāt jambhiṣyamāṇābhyām jambhiṣyamāṇebhyaḥ
Genitivejambhiṣyamāṇasya jambhiṣyamāṇayoḥ jambhiṣyamāṇānām
Locativejambhiṣyamāṇe jambhiṣyamāṇayoḥ jambhiṣyamāṇeṣu

Compound jambhiṣyamāṇa -

Adverb -jambhiṣyamāṇam -jambhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria