Declension table of ?jambhamāna

Deva

NeuterSingularDualPlural
Nominativejambhamānam jambhamāne jambhamānāni
Vocativejambhamāna jambhamāne jambhamānāni
Accusativejambhamānam jambhamāne jambhamānāni
Instrumentaljambhamānena jambhamānābhyām jambhamānaiḥ
Dativejambhamānāya jambhamānābhyām jambhamānebhyaḥ
Ablativejambhamānāt jambhamānābhyām jambhamānebhyaḥ
Genitivejambhamānasya jambhamānayoḥ jambhamānānām
Locativejambhamāne jambhamānayoḥ jambhamāneṣu

Compound jambhamāna -

Adverb -jambhamānam -jambhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria