Declension table of ?jambhamāna

Deva

MasculineSingularDualPlural
Nominativejambhamānaḥ jambhamānau jambhamānāḥ
Vocativejambhamāna jambhamānau jambhamānāḥ
Accusativejambhamānam jambhamānau jambhamānān
Instrumentaljambhamānena jambhamānābhyām jambhamānaiḥ jambhamānebhiḥ
Dativejambhamānāya jambhamānābhyām jambhamānebhyaḥ
Ablativejambhamānāt jambhamānābhyām jambhamānebhyaḥ
Genitivejambhamānasya jambhamānayoḥ jambhamānānām
Locativejambhamāne jambhamānayoḥ jambhamāneṣu

Compound jambhamāna -

Adverb -jambhamānam -jambhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria