Declension table of jamat

Deva

MasculineSingularDualPlural
Nominativejaman jamantau jamantaḥ
Vocativejaman jamantau jamantaḥ
Accusativejamantam jamantau jamataḥ
Instrumentaljamatā jamadbhyām jamadbhiḥ
Dativejamate jamadbhyām jamadbhyaḥ
Ablativejamataḥ jamadbhyām jamadbhyaḥ
Genitivejamataḥ jamatoḥ jamatām
Locativejamati jamatoḥ jamatsu

Compound jamat -

Adverb -jamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria