Declension table of ?jalyamāna

Deva

NeuterSingularDualPlural
Nominativejalyamānam jalyamāne jalyamānāni
Vocativejalyamāna jalyamāne jalyamānāni
Accusativejalyamānam jalyamāne jalyamānāni
Instrumentaljalyamānena jalyamānābhyām jalyamānaiḥ
Dativejalyamānāya jalyamānābhyām jalyamānebhyaḥ
Ablativejalyamānāt jalyamānābhyām jalyamānebhyaḥ
Genitivejalyamānasya jalyamānayoḥ jalyamānānām
Locativejalyamāne jalyamānayoḥ jalyamāneṣu

Compound jalyamāna -

Adverb -jalyamānam -jalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria