Declension table of ?jalya

Deva

NeuterSingularDualPlural
Nominativejalyam jalye jalyāni
Vocativejalya jalye jalyāni
Accusativejalyam jalye jalyāni
Instrumentaljalyena jalyābhyām jalyaiḥ
Dativejalyāya jalyābhyām jalyebhyaḥ
Ablativejalyāt jalyābhyām jalyebhyaḥ
Genitivejalyasya jalyayoḥ jalyānām
Locativejalye jalyayoḥ jalyeṣu

Compound jalya -

Adverb -jalyam -jalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria