Declension table of ?jalpyamāna

Deva

NeuterSingularDualPlural
Nominativejalpyamānam jalpyamāne jalpyamānāni
Vocativejalpyamāna jalpyamāne jalpyamānāni
Accusativejalpyamānam jalpyamāne jalpyamānāni
Instrumentaljalpyamānena jalpyamānābhyām jalpyamānaiḥ
Dativejalpyamānāya jalpyamānābhyām jalpyamānebhyaḥ
Ablativejalpyamānāt jalpyamānābhyām jalpyamānebhyaḥ
Genitivejalpyamānasya jalpyamānayoḥ jalpyamānānām
Locativejalpyamāne jalpyamānayoḥ jalpyamāneṣu

Compound jalpyamāna -

Adverb -jalpyamānam -jalpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria