Declension table of jalpyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpyamānam | jalpyamāne | jalpyamānāni |
Vocative | jalpyamāna | jalpyamāne | jalpyamānāni |
Accusative | jalpyamānam | jalpyamāne | jalpyamānāni |
Instrumental | jalpyamānena | jalpyamānābhyām | jalpyamānaiḥ |
Dative | jalpyamānāya | jalpyamānābhyām | jalpyamānebhyaḥ |
Ablative | jalpyamānāt | jalpyamānābhyām | jalpyamānebhyaḥ |
Genitive | jalpyamānasya | jalpyamānayoḥ | jalpyamānānām |
Locative | jalpyamāne | jalpyamānayoḥ | jalpyamāneṣu |