Declension table of ?jalpyamāna

Deva

MasculineSingularDualPlural
Nominativejalpyamānaḥ jalpyamānau jalpyamānāḥ
Vocativejalpyamāna jalpyamānau jalpyamānāḥ
Accusativejalpyamānam jalpyamānau jalpyamānān
Instrumentaljalpyamānena jalpyamānābhyām jalpyamānaiḥ jalpyamānebhiḥ
Dativejalpyamānāya jalpyamānābhyām jalpyamānebhyaḥ
Ablativejalpyamānāt jalpyamānābhyām jalpyamānebhyaḥ
Genitivejalpyamānasya jalpyamānayoḥ jalpyamānānām
Locativejalpyamāne jalpyamānayoḥ jalpyamāneṣu

Compound jalpyamāna -

Adverb -jalpyamānam -jalpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria