Declension table of jalpyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpyamānaḥ | jalpyamānau | jalpyamānāḥ |
Vocative | jalpyamāna | jalpyamānau | jalpyamānāḥ |
Accusative | jalpyamānam | jalpyamānau | jalpyamānān |
Instrumental | jalpyamānena | jalpyamānābhyām | jalpyamānaiḥ |
Dative | jalpyamānāya | jalpyamānābhyām | jalpyamānebhyaḥ |
Ablative | jalpyamānāt | jalpyamānābhyām | jalpyamānebhyaḥ |
Genitive | jalpyamānasya | jalpyamānayoḥ | jalpyamānānām |
Locative | jalpyamāne | jalpyamānayoḥ | jalpyamāneṣu |