Declension table of jalpya

Deva

MasculineSingularDualPlural
Nominativejalpyaḥ jalpyau jalpyāḥ
Vocativejalpya jalpyau jalpyāḥ
Accusativejalpyam jalpyau jalpyān
Instrumentaljalpyena jalpyābhyām jalpyaiḥ jalpyebhiḥ
Dativejalpyāya jalpyābhyām jalpyebhyaḥ
Ablativejalpyāt jalpyābhyām jalpyebhyaḥ
Genitivejalpyasya jalpyayoḥ jalpyānām
Locativejalpye jalpyayoḥ jalpyeṣu

Compound jalpya -

Adverb -jalpyam -jalpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria