Declension table of ?jalpitavya

Deva

MasculineSingularDualPlural
Nominativejalpitavyaḥ jalpitavyau jalpitavyāḥ
Vocativejalpitavya jalpitavyau jalpitavyāḥ
Accusativejalpitavyam jalpitavyau jalpitavyān
Instrumentaljalpitavyena jalpitavyābhyām jalpitavyaiḥ jalpitavyebhiḥ
Dativejalpitavyāya jalpitavyābhyām jalpitavyebhyaḥ
Ablativejalpitavyāt jalpitavyābhyām jalpitavyebhyaḥ
Genitivejalpitavyasya jalpitavyayoḥ jalpitavyānām
Locativejalpitavye jalpitavyayoḥ jalpitavyeṣu

Compound jalpitavya -

Adverb -jalpitavyam -jalpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria