Declension table of ?jalpitavatī

Deva

FeminineSingularDualPlural
Nominativejalpitavatī jalpitavatyau jalpitavatyaḥ
Vocativejalpitavati jalpitavatyau jalpitavatyaḥ
Accusativejalpitavatīm jalpitavatyau jalpitavatīḥ
Instrumentaljalpitavatyā jalpitavatībhyām jalpitavatībhiḥ
Dativejalpitavatyai jalpitavatībhyām jalpitavatībhyaḥ
Ablativejalpitavatyāḥ jalpitavatībhyām jalpitavatībhyaḥ
Genitivejalpitavatyāḥ jalpitavatyoḥ jalpitavatīnām
Locativejalpitavatyām jalpitavatyoḥ jalpitavatīṣu

Compound jalpitavati - jalpitavatī -

Adverb -jalpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria