Declension table of jalpitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpitavatī | jalpitavatyau | jalpitavatyaḥ |
Vocative | jalpitavati | jalpitavatyau | jalpitavatyaḥ |
Accusative | jalpitavatīm | jalpitavatyau | jalpitavatīḥ |
Instrumental | jalpitavatyā | jalpitavatībhyām | jalpitavatībhiḥ |
Dative | jalpitavatyai | jalpitavatībhyām | jalpitavatībhyaḥ |
Ablative | jalpitavatyāḥ | jalpitavatībhyām | jalpitavatībhyaḥ |
Genitive | jalpitavatyāḥ | jalpitavatyoḥ | jalpitavatīnām |
Locative | jalpitavatyām | jalpitavatyoḥ | jalpitavatīṣu |