Declension table of ?jalpitavat

Deva

NeuterSingularDualPlural
Nominativejalpitavat jalpitavantī jalpitavatī jalpitavanti
Vocativejalpitavat jalpitavantī jalpitavatī jalpitavanti
Accusativejalpitavat jalpitavantī jalpitavatī jalpitavanti
Instrumentaljalpitavatā jalpitavadbhyām jalpitavadbhiḥ
Dativejalpitavate jalpitavadbhyām jalpitavadbhyaḥ
Ablativejalpitavataḥ jalpitavadbhyām jalpitavadbhyaḥ
Genitivejalpitavataḥ jalpitavatoḥ jalpitavatām
Locativejalpitavati jalpitavatoḥ jalpitavatsu

Adverb -jalpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria