Declension table of ?jalpitavat

Deva

MasculineSingularDualPlural
Nominativejalpitavān jalpitavantau jalpitavantaḥ
Vocativejalpitavan jalpitavantau jalpitavantaḥ
Accusativejalpitavantam jalpitavantau jalpitavataḥ
Instrumentaljalpitavatā jalpitavadbhyām jalpitavadbhiḥ
Dativejalpitavate jalpitavadbhyām jalpitavadbhyaḥ
Ablativejalpitavataḥ jalpitavadbhyām jalpitavadbhyaḥ
Genitivejalpitavataḥ jalpitavatoḥ jalpitavatām
Locativejalpitavati jalpitavatoḥ jalpitavatsu

Compound jalpitavat -

Adverb -jalpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria