Declension table of jalpitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpitavān | jalpitavantau | jalpitavantaḥ |
Vocative | jalpitavan | jalpitavantau | jalpitavantaḥ |
Accusative | jalpitavantam | jalpitavantau | jalpitavataḥ |
Instrumental | jalpitavatā | jalpitavadbhyām | jalpitavadbhiḥ |
Dative | jalpitavate | jalpitavadbhyām | jalpitavadbhyaḥ |
Ablative | jalpitavataḥ | jalpitavadbhyām | jalpitavadbhyaḥ |
Genitive | jalpitavataḥ | jalpitavatoḥ | jalpitavatām |
Locative | jalpitavati | jalpitavatoḥ | jalpitavatsu |