Declension table of ?jalpitṛ

Deva

MasculineSingularDualPlural
Nominativejalpitā jalpitārau jalpitāraḥ
Vocativejalpitaḥ jalpitārau jalpitāraḥ
Accusativejalpitāram jalpitārau jalpitṝn
Instrumentaljalpitrā jalpitṛbhyām jalpitṛbhiḥ
Dativejalpitre jalpitṛbhyām jalpitṛbhyaḥ
Ablativejalpituḥ jalpitṛbhyām jalpitṛbhyaḥ
Genitivejalpituḥ jalpitroḥ jalpitṝṇām
Locativejalpitari jalpitroḥ jalpitṛṣu

Compound jalpitṛ -

Adverb -jalpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria