Declension table of jalpiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpiṣyat | jalpiṣyantī jalpiṣyatī | jalpiṣyanti |
Vocative | jalpiṣyat | jalpiṣyantī jalpiṣyatī | jalpiṣyanti |
Accusative | jalpiṣyat | jalpiṣyantī jalpiṣyatī | jalpiṣyanti |
Instrumental | jalpiṣyatā | jalpiṣyadbhyām | jalpiṣyadbhiḥ |
Dative | jalpiṣyate | jalpiṣyadbhyām | jalpiṣyadbhyaḥ |
Ablative | jalpiṣyataḥ | jalpiṣyadbhyām | jalpiṣyadbhyaḥ |
Genitive | jalpiṣyataḥ | jalpiṣyatoḥ | jalpiṣyatām |
Locative | jalpiṣyati | jalpiṣyatoḥ | jalpiṣyatsu |