Declension table of ?jalpiṣyat

Deva

NeuterSingularDualPlural
Nominativejalpiṣyat jalpiṣyantī jalpiṣyatī jalpiṣyanti
Vocativejalpiṣyat jalpiṣyantī jalpiṣyatī jalpiṣyanti
Accusativejalpiṣyat jalpiṣyantī jalpiṣyatī jalpiṣyanti
Instrumentaljalpiṣyatā jalpiṣyadbhyām jalpiṣyadbhiḥ
Dativejalpiṣyate jalpiṣyadbhyām jalpiṣyadbhyaḥ
Ablativejalpiṣyataḥ jalpiṣyadbhyām jalpiṣyadbhyaḥ
Genitivejalpiṣyataḥ jalpiṣyatoḥ jalpiṣyatām
Locativejalpiṣyati jalpiṣyatoḥ jalpiṣyatsu

Adverb -jalpiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria