Declension table of ?jalpiṣyat

Deva

MasculineSingularDualPlural
Nominativejalpiṣyan jalpiṣyantau jalpiṣyantaḥ
Vocativejalpiṣyan jalpiṣyantau jalpiṣyantaḥ
Accusativejalpiṣyantam jalpiṣyantau jalpiṣyataḥ
Instrumentaljalpiṣyatā jalpiṣyadbhyām jalpiṣyadbhiḥ
Dativejalpiṣyate jalpiṣyadbhyām jalpiṣyadbhyaḥ
Ablativejalpiṣyataḥ jalpiṣyadbhyām jalpiṣyadbhyaḥ
Genitivejalpiṣyataḥ jalpiṣyatoḥ jalpiṣyatām
Locativejalpiṣyati jalpiṣyatoḥ jalpiṣyatsu

Compound jalpiṣyat -

Adverb -jalpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria