Declension table of jalpiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpiṣyan | jalpiṣyantau | jalpiṣyantaḥ |
Vocative | jalpiṣyan | jalpiṣyantau | jalpiṣyantaḥ |
Accusative | jalpiṣyantam | jalpiṣyantau | jalpiṣyataḥ |
Instrumental | jalpiṣyatā | jalpiṣyadbhyām | jalpiṣyadbhiḥ |
Dative | jalpiṣyate | jalpiṣyadbhyām | jalpiṣyadbhyaḥ |
Ablative | jalpiṣyataḥ | jalpiṣyadbhyām | jalpiṣyadbhyaḥ |
Genitive | jalpiṣyataḥ | jalpiṣyatoḥ | jalpiṣyatām |
Locative | jalpiṣyati | jalpiṣyatoḥ | jalpiṣyatsu |