Declension table of jalpiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalpiṣyantī | jalpiṣyantyau | jalpiṣyantyaḥ |
Vocative | jalpiṣyanti | jalpiṣyantyau | jalpiṣyantyaḥ |
Accusative | jalpiṣyantīm | jalpiṣyantyau | jalpiṣyantīḥ |
Instrumental | jalpiṣyantyā | jalpiṣyantībhyām | jalpiṣyantībhiḥ |
Dative | jalpiṣyantyai | jalpiṣyantībhyām | jalpiṣyantībhyaḥ |
Ablative | jalpiṣyantyāḥ | jalpiṣyantībhyām | jalpiṣyantībhyaḥ |
Genitive | jalpiṣyantyāḥ | jalpiṣyantyoḥ | jalpiṣyantīnām |
Locative | jalpiṣyantyām | jalpiṣyantyoḥ | jalpiṣyantīṣu |