Declension table of jalpanyāya

Deva

MasculineSingularDualPlural
Nominativejalpanyāyaḥ jalpanyāyau jalpanyāyāḥ
Vocativejalpanyāya jalpanyāyau jalpanyāyāḥ
Accusativejalpanyāyam jalpanyāyau jalpanyāyān
Instrumentaljalpanyāyena jalpanyāyābhyām jalpanyāyaiḥ jalpanyāyebhiḥ
Dativejalpanyāyāya jalpanyāyābhyām jalpanyāyebhyaḥ
Ablativejalpanyāyāt jalpanyāyābhyām jalpanyāyebhyaḥ
Genitivejalpanyāyasya jalpanyāyayoḥ jalpanyāyānām
Locativejalpanyāye jalpanyāyayoḥ jalpanyāyeṣu

Compound jalpanyāya -

Adverb -jalpanyāyam -jalpanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria